A 146-11 Kriyākāṇḍakramāvalī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 146/11
Title: Kriyākāṇḍakramāvalī
Dimensions: 30 x 8.5 cm x 94 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1981
Remarks:
Reel No. A 146-11 Inventory No. 35480
Title Kriyākāṇḍakramāvalī
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing fol. is: 82
Size 30.0 x 8.5 cm
Folios 94+2-1=95
Lines per Folio 8
Foliation figures in the middle right-hand margin on the verso
Date of Copying SAM 748
Place of Deposit NAK
Accession No. 5/1981
Manuscript Features
The fol. 19 and 54 are foliated two-times but text isn't repeated.
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
viśvabodhavidhātāram viśvavijñānavigraham |
viśvarūpam paran natvā, viśveśaṃ śivam avyayam ||
saṃvīkṣya śivaśā(2)strāṇi, sadācāryyopadeśataḥ |
kramān nityadikam vakṣye, kramabodhavivṛddhaye ||
prātar utthāya sañcintya, śivāya śivam akṣaram |
u(3)tsṛjet malamūtrādi gatvā deśaṃ yathoditam || (fol. 1v1–3)
End
śivāgamajño (94v1) munivṛndavandyaś
cakre kriyākāṇḍapadakramā[[va]]līm ||
kvatāvakīnāgamabodhaviklavā,
vayaṃ kva śaivāgamasārapaddhatiḥ |
vyadadhan cai(2)nāṃ khalu sarvvakāraṇa
tvadīccheye veti śiva kṣamasva naḥ ||
śrīvikrārkkanṛpakālasamudbhaveṣu,
pañcahate trisahiteṣu śara(3)cchateṣu |
ekādaśasvamalaśāstram idaṃ samāptaṃ,
granthasya deśikamatasya sahastrayugmam || || (fol. 94r8–94v1)
Colophon
iti kriyākāṇḍakramā(4)valī samāptā || || samvat 748 thvadaṃ śrī3bhavānīśakaraprītina śrīkālīdāsana saṃcita yāṅā || ||
(5) unmattaprītaye pustaṃ, kālidāsena saṃcitaṃ |
anena puṇyayogena tayor ante rayo ʼstu me || (fol. 94v3–5)
Microfilm Details
Reel No. A 146/11
Date of Filming 07-10-1971
Exposures 98
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 18-01-2007
Bibliography