A 146-11 Kriyākāṇḍakramāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 146/11
Title: Kriyākāṇḍakramāvalī
Dimensions: 30 x 8.5 cm x 94 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1981
Remarks:


Reel No. A 146-11 Inventory No. 35480

Title Kriyākāṇḍakramāvalī

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing fol. is: 82

Size 30.0 x 8.5 cm

Folios 94+2-1=95

Lines per Folio 8

Foliation figures in the middle right-hand margin on the verso

Date of Copying SAM 748

Place of Deposit NAK

Accession No. 5/1981

Manuscript Features

The fol. 19 and 54 are foliated two-times but text isn't repeated.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

viśvabodhavidhātāram viśvavijñānavigraham |

viśvarūpam paran natvā, viśveśaṃ śivam avyayam ||

saṃvīkṣya śivaśā(2)strāṇi, sadācāryyopadeśataḥ |

kramān nityadikam vakṣye, kramabodhavivṛddhaye ||

prātar utthāya sañcintya, śivāya śivam akṣaram |

u(3)tsṛjet malamūtrādi gatvā deśaṃ yathoditam || (fol. 1v1–3)

End

śivāgamajño (94v1) munivṛndavandyaś

cakre kriyākāṇḍapadakramā[[va]]līm ||

kvatāvakīnāgamabodhaviklavā,

vayaṃ kva śaivāgamasārapaddhatiḥ |

vyadadhan cai(2)nāṃ khalu sarvvakāraṇa

tvadīccheye veti śiva kṣamasva naḥ ||

śrīvikrārkkanṛpakālasamudbhaveṣu,

pañcahate trisahiteṣu śara(3)cchateṣu |

ekādaśasvamalaśāstram idaṃ samāptaṃ,

granthasya deśikamatasya sahastrayugmam ||     || (fol. 94r8–94v1)

Colophon

iti kriyākāṇḍakramā(4)valī samāptā ||     || samvat 748 thvadaṃ śrī3bhavānīśakaraprītina śrīkālīdāsana saṃcita yāṅā ||     ||

(5) unmattaprītaye pustaṃ, kālidāsena saṃcitaṃ |

anena puṇyayogena tayor ante rayo ʼstu me || (fol. 94v3–5)

Microfilm Details

Reel No. A 146/11

Date of Filming 07-10-1971

Exposures 98

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-01-2007

Bibliography